Bhagavad Gita Chapter 5 Verse 28
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः | विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ||५-२८||
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ . vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||5-28||
Loading audio...
Word Meanings
yata—controlled; indriya—senses; manaḥ—mind; buddhiḥ—intelligence; muniḥ—the transcendentalist; mokṣa—liberation; parāyaṇaḥ—being so destined; vigata—discarded; icchā—wishes; bhaya—fear; krodhaḥ—anger; yaḥ—one who; sadā—always; muktaḥ—liberated; eva—certainly; saḥ—he is