Bhagavad Gita Chapter 5 Verse 27
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ||५-२७||
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ . prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5-27||
Word Meanings
sparśhān—contacts (through senses); kṛitvā—keeping; bahiḥ—outside; bāhyān—external; chakṣhuḥ—eyes; cha—and; eva—certainly; antare—between; bhruvoḥ—of the eyebrows; prāṇa-apānau—the outgoing and incoming breaths; samau—equal; kṛitvā—keeping; nāsa-abhyantara—within the nostrils; chāriṇau—moving; yata—controlled; indriya—senses; manaḥ—mind; buddhiḥ—intellect; muniḥ—the sage; mokṣha—liberation; parāyaṇaḥ—dedicated; vigata—free; ichchhā—desires; bhaya—fear; krodhaḥ—anger; yaḥ—who; sadā—always; muktaḥ—liberated; eva—certainly; saḥ—that person