Bhagavad Gita Chapter 14 - Gunatraya Vibhaga Yoga

The fourteenth chapter of the Bhagavad Gita is Gunatraya Vibhaga Yoga. In this chapter, Krishna reveals the three gunas (modes) of the material nature - goodness, passion and ignorance which everything in the material existence is influenced by. He further explains the essential characteristics of each of these modes, their cause and how they influence a living entity affected by them. He then reveals the various characteristics of the persons who have gone beyond these gunas. The chapter ends with Krishna reminding us of the power of pure devotion to God and how attachment to God can help us transcend these gunas.

Verses

  1. sribhagavanuvaca param bhuyah pravaksyami
  2. idam jnanamupasritya mama sadharmyamagatah
  3. mama yonirmahad brahma tasmingarbham
  4. sarvayonisu kaunteya murtayah sambhavanti
  5. sattvam rajastama iti gunah
  6. tatra sattvam nirmalatvatprakasakamanamayam sukhasangena
  7. rajo ragatmakam viddhi trsnasangasamudbhavam
  8. tamastvajnanajam viddhi mohanam sarvadehinam
  9. sattvam sukhe sanjayati rajah
  10. rajastamascabhibhuya sattvam bhavati bharata
  11. sarvadvaresu deheasminprakasa upajayate jnanam
  12. lobhah pravrttirarambhah karmanamasamah sprha
  13. aprakasoapravrttisca pramado moha eva
  14. yada sattve pravrddhe tu
  15. rajasi pralayam gatva karmasangisu
  16. karmanah sukrtasyahuh sattvikam nirmalam
  17. sattvatsanjayate jnanam rajaso lobha
  18. urdhvam gacchanti sattvastha madhye
  19. nanyam gunebhyah kartaram yada
  20. gunanetanatitya trindehi dehasamudbhavan janmamrtyujaraduhkhairvimuktoamrtamasnute
  21. arjuna uvaca kairlingaistringunanetanatito bhavati
  22. sribhagavanuvaca prakasam ca pravrttim
  23. udasinavadasino gunairyo na vicalyate
  24. samaduhkhasukhah svasthah samalostasmakancanah tulyapriyapriyo
  25. manapamanayostulyastulyo mitraripaksayoh sarvarambhaparityagi gunatitah
  26. mam ca yoavyabhicarena bhaktiyogena
  27. brahmano hi pratisthahamamrtasyavyayasya ca
  28. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam