Bhagavad Gita Chapter 14 - Gunatraya Vibhaga Yoga
The fourteenth chapter of the Bhagavad Gita is Gunatraya Vibhaga Yoga. In this chapter, Krishna reveals the three gunas (modes) of the material nature - goodness, passion and ignorance which everything in the material existence is influenced by. He further explains the essential characteristics of each of these modes, their cause and how they influence a living entity affected by them. He then reveals the various characteristics of the persons who have gone beyond these gunas. The chapter ends with Krishna reminding us of the power of pure devotion to God and how attachment to God can help us transcend these gunas.
Verses
- sribhagavanuvaca param bhuyah pravaksyami
- idam jnanamupasritya mama sadharmyamagatah
- mama yonirmahad brahma tasmingarbham
- sarvayonisu kaunteya murtayah sambhavanti
- sattvam rajastama iti gunah
- tatra sattvam nirmalatvatprakasakamanamayam sukhasangena
- rajo ragatmakam viddhi trsnasangasamudbhavam
- tamastvajnanajam viddhi mohanam sarvadehinam
- sattvam sukhe sanjayati rajah
- rajastamascabhibhuya sattvam bhavati bharata
- sarvadvaresu deheasminprakasa upajayate jnanam
- lobhah pravrttirarambhah karmanamasamah sprha
- aprakasoapravrttisca pramado moha eva
- yada sattve pravrddhe tu
- rajasi pralayam gatva karmasangisu
- karmanah sukrtasyahuh sattvikam nirmalam
- sattvatsanjayate jnanam rajaso lobha
- urdhvam gacchanti sattvastha madhye
- nanyam gunebhyah kartaram yada
- gunanetanatitya trindehi dehasamudbhavan janmamrtyujaraduhkhairvimuktoamrtamasnute
- arjuna uvaca kairlingaistringunanetanatito bhavati
- sribhagavanuvaca prakasam ca pravrttim
- udasinavadasino gunairyo na vicalyate
- samaduhkhasukhah svasthah samalostasmakancanah tulyapriyapriyo
- manapamanayostulyastulyo mitraripaksayoh sarvarambhaparityagi gunatitah
- mam ca yoavyabhicarena bhaktiyogena
- brahmano hi pratisthahamamrtasyavyayasya ca
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam