Bhagavad Gita Chapter 14 Verse 3

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् | सम्भवः सर्वभूतानां ततो भवति भारत ||१४-३||

mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham . sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||14-3||

Loading audio...

Word Meanings

mama—my; yoniḥ—womb; mahat brahma—the total material substance, prakṛiti; tasmin—in that; garbham—womb; dadhāmi—impregnate; aham—I; sambhavaḥ—birth; sarva-bhūtānām—of all living beings; tataḥ—thereby; bhavati—becomes; bhārata—Arjun, the son of Bharat;