Bhagavad Gita Chapter 14 Verse 9

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत | ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ||१४-९||

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||

Loading audio...

Word Meanings

sattvam—mode of goodness; sukhe—to happiness; sañjayati—binds; rajaḥ—mode of passion; karmaṇi—toward actions; bhārata—Arjun, the son of Bharat; jñānam—wisdom; āvṛitya—clouds; tu—but; tamaḥ—mode of ignorance; pramāde—to delusion; sañjayati—binds; uta—indeed