Bhagavad Gita Chapter 14 Verse 8
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् | प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ||१४-८||
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām . pramādālasyanidrābhistannibadhnāti bhārata ||14-8||
Loading audio...
Word Meanings
tamaḥ—mode of ignorance; tu—but; ajñāna-jam—born of ignorance; viddhi—know; mohanam—illusion; sarva-dehinām—for all the embodied souls; pramāda—negligence; ālasya—laziness; nidrābhiḥ—and sleep; tat—that; nibadhnāti—binds; bhārata—Arjun, the son of Bharat