Bhagavad Gita Chapter 3 - Karma Yoga
The third chapter of the Bhagavad Gita is Karma Yoga or the Path of Selfless Service. Here Lord Krishna emphasizes the importance of karma in life. He reveals that it is important for every human being to engage in some sort of activity in this material world. Further, he describes the kinds of actions that lead to bondage and the kinds that lead to liberation. Those persons who continue to perform their respective duties externally for the pleasure of the Supreme, without attachment to its rewards get liberation at the end.
Verses
- arjuna uvaca jyayasi cetkarmanaste
- vyamisreneva vakyena buddhim mohayasiva
- sribhagavanuvaca lokeasmina dvividha nistha
- na karmanamanarambhannaiskarmyam purusoasnute na
- na hi kascitksanamapi jatu
- karmendriyani samyamya ya aste
- yastvindriyani manasa niyamyarabhatearjuna karmendriyaih
- niyatam kuru karma tvam
- yajnarthatkarmanoanyatra lokoayam karmabandhanah tadartham
- sahayajnah prajah srstva purovaca
- devanbhavayatanena te deva bhavayantu
- istanbhoganhi vo deva dasyante
- yajnasistasinah santo mucyante sarvakilbisaih
- annadbhavanti bhutani parjanyadannasambhavah yajnadbhavati
- karma brahmodbhavam viddhi brahmaksarasamudbhavam
- evam pravartitam cakram nanuvartayatiha
- yastvatmaratireva syadatmatrptasca manavah atmanyeva
- naiva tasya krtenartho nakrteneha
- tasmadasaktah satatam karyam karma
- karmanaiva hi samsiddhimasthita janakadayah
- yadyadacarati sresthastattadevetaro janah sa
- na me parthasti kartavyam
- yadi hyaham na varteyam
- utsideyurime loka na kuryam
- saktah karmanyavidvamso yatha kurvanti
- na buddhibhedam janayedajnanam karmasanginam
- prakrteh kriyamanani gunaih karmani
- tattvavittu mahabaho gunakarmavibhagayoh guna
- prakrtergunasammudhah sajjante gunakarmasu tanakrtsnavido
- mayi sarvani karmani samnyasyadhyatmacetasa
- ye me matamidam nityamanutisthanti
- ye tvetadabhyasuyanto nanutisthanti me
- sadrsam cestate svasyah prakrterjnanavanapi
- indriyasyendriyasyarthe ragadvesau vyavasthitau tayorna
- sreyansvadharmo vigunah paradharmatsvanusthitat svadharme
- arjuna uvaca atha kena
- sribhagavanuvaca kama esa krodha
- dhumenavriyate vahniryathadarso malena ca
- avrtam jnanametena jnanino nityavairina
- indriyani mano buddhirasyadhisthanamucyate etairvimohayatyesa
- tasmattvamindriyanyadau niyamya bharatarsabha papmanam
- indriyani paranyahurindriyebhyah param manah
- evam buddheh param buddhva
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam