Bhagavad Gita Chapter 3 - Karma Yoga

The third chapter of the Bhagavad Gita is Karma Yoga or the Path of Selfless Service. Here Lord Krishna emphasizes the importance of karma in life. He reveals that it is important for every human being to engage in some sort of activity in this material world. Further, he describes the kinds of actions that lead to bondage and the kinds that lead to liberation. Those persons who continue to perform their respective duties externally for the pleasure of the Supreme, without attachment to its rewards get liberation at the end.

Verses

  1. arjuna uvaca jyayasi cetkarmanaste
  2. vyamisreneva vakyena buddhim mohayasiva
  3. sribhagavanuvaca lokeasmina dvividha nistha
  4. na karmanamanarambhannaiskarmyam purusoasnute na
  5. na hi kascitksanamapi jatu
  6. karmendriyani samyamya ya aste
  7. yastvindriyani manasa niyamyarabhatearjuna karmendriyaih
  8. niyatam kuru karma tvam
  9. yajnarthatkarmanoanyatra lokoayam karmabandhanah tadartham
  10. sahayajnah prajah srstva purovaca
  11. devanbhavayatanena te deva bhavayantu
  12. istanbhoganhi vo deva dasyante
  13. yajnasistasinah santo mucyante sarvakilbisaih
  14. annadbhavanti bhutani parjanyadannasambhavah yajnadbhavati
  15. karma brahmodbhavam viddhi brahmaksarasamudbhavam
  16. evam pravartitam cakram nanuvartayatiha
  17. yastvatmaratireva syadatmatrptasca manavah atmanyeva
  18. naiva tasya krtenartho nakrteneha
  19. tasmadasaktah satatam karyam karma
  20. karmanaiva hi samsiddhimasthita janakadayah
  21. yadyadacarati sresthastattadevetaro janah sa
  22. na me parthasti kartavyam
  23. yadi hyaham na varteyam
  24. utsideyurime loka na kuryam
  25. saktah karmanyavidvamso yatha kurvanti
  26. na buddhibhedam janayedajnanam karmasanginam
  27. prakrteh kriyamanani gunaih karmani
  28. tattvavittu mahabaho gunakarmavibhagayoh guna
  29. prakrtergunasammudhah sajjante gunakarmasu tanakrtsnavido
  30. mayi sarvani karmani samnyasyadhyatmacetasa
  31. ye me matamidam nityamanutisthanti
  32. ye tvetadabhyasuyanto nanutisthanti me
  33. sadrsam cestate svasyah prakrterjnanavanapi
  34. indriyasyendriyasyarthe ragadvesau vyavasthitau tayorna
  35. sreyansvadharmo vigunah paradharmatsvanusthitat svadharme
  36. arjuna uvaca atha kena
  37. sribhagavanuvaca kama esa krodha
  38. dhumenavriyate vahniryathadarso malena ca
  39. avrtam jnanametena jnanino nityavairina
  40. indriyani mano buddhirasyadhisthanamucyate etairvimohayatyesa
  41. tasmattvamindriyanyadau niyamya bharatarsabha papmanam
  42. indriyani paranyahurindriyebhyah param manah
  43. evam buddheh param buddhva
  44. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam