Bhagavad Gita Chapter 3 Verse 16
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ||३-१६||
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ . aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3-16||
Loading audio...
Word Meanings
evam—thus; pravartitam—set into motion; chakram—cycle; na—not; anuvartayati—follow; iha—in this life; yaḥ—who; agha-āyuḥ—sinful living; indriya-ārāmaḥ—for the delight of their senses; mogham—vainly; pārtha—Arjun, the son of Pritha; saḥ—they; jīvati—live