Bhagavad Gita Chapter 3 Verse 23
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||३-२३||
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3-23||
Loading audio...
Word Meanings
yadi—if; hi—certainly; aham—I; na—not; varteyam—thus engage; jātu—ever; karmaṇi—in the performance of prescribed duties; atandritaḥ—carefully; mama—my; vartma—path; anuvartante—follow; manuṣhyāḥ—all men; pārtha—Arjun, the son of Pritha; sarvaśhaḥ—in all respects