Bhagavad Gita Chapter 8 Verse 7

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च | मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः (orसंशयम्) ||८-७||

tasmātsarveṣu kāleṣu māmanusmara yudhya ca . mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||8-7||

Loading audio...

Word Meanings

tasmāt—therefore; sarveṣhu—in all; kāleṣhu—times; mām—me; anusmara—remember; yudhya—fight; cha—and; mayi—to me; arpita—surrender; manaḥ—mind; buddhiḥ—intellect; mām—to me; eva—surely; eṣhyasi—you shall attain; asanśhayaḥ—without a doubt