Bhagavad Gita Chapter 8 Verse 6

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः ||८-६||

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram . taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||8-6||

Loading audio...

Word Meanings

yam yam—whatever; vā—or; api—even; smaran—remembering; bhāvam—remembrance; tyajati—gives up; ante—in the end; kalevaram—the body; tam—to that; tam—to that; eva—certainly; eti—gets; kaunteya—Arjun, the son of Kunti; sadā—always; tat—that; bhāva-bhāvitaḥ—absorbed in contemplation