Bhagavad Gita Chapter 8 Verse 28
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् | अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ||८-२८||
vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam . atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam ||8-28||
Loading audio...
Word Meanings
vedeṣhu—in the study of the Vedas; yajñeṣhu—in performance of sacrifices; tapaḥsu—in austerities; cha—and; eva—certainly; dāneṣhu—in giving charities; yat—which; puṇya-phalam—fruit of merit; pradiṣhṭam—is gained; atyeti—surpasses; tat sarvam—all; idam—this; viditvā—having known; yogī—a yogi; param—Supreme; sthānam—Abode; upaiti—achieves; cha—and; ādyam—original