Bhagavad Gita Chapter 8 Verse 27

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन | तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ||८-२७||

naite sṛtī pārtha jānanyogī muhyati kaścana . tasmātsarveṣu kāleṣu yogayukto bhavārjuna ||8-27||

Loading audio...

Word Meanings

na—never; ete—these two; sṛitī—paths; pārtha—Arjun, the son of Pritha; jānan—knowing; yogī—a yogi; muhyati—bewildered; kaśhchana—any; tasmāt—therefore; sarveṣhu kāleṣhu—always; yoga-yuktaḥ—situated in Yog; bhava—be; arjuna—Arjun