Bhagavad Gita Chapter 8 Verse 19

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ||८-१९||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate . rātryāgame.avaśaḥ pārtha prabhavatyaharāgame ||8-19||

Loading audio...

Word Meanings

bhūta-grāmaḥ—the multitude of beings; saḥ—these; eva—certainly; ayam—this; bhūtvā bhūtvā—repeatedly taking birth; pralīyate—dissolves; rātri-āgame—with the advent of night; avaśhaḥ—helpless; pārtha—Arjun, the son of Pritha; prabhavati—become manifest; ahaḥ-āgame—with the advent of day