Bhagavad Gita Chapter 8 Verse 16

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन | मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ||८-१६||

ābrahmabhuvanāllokāḥ punarāvartino.arjuna . māmupetya tu kaunteya punarjanma na vidyate ||8-16||

Loading audio...

Word Meanings

ā-brahma-bhuvanāt—up to the abode of Brahma; lokāḥ—worlds; punaḥ āvartinaḥ—subject to rebirth; arjuna—Arjun; mām—mine; upetya—having attained; tu—but; kaunteya—Arjun, the son of Kunti; punaḥ janma—rebirth; na—never; vidyate—is