Bhagavad Gita Chapter 8 Verse 14

अनन्यचेताः सततं यो मां स्मरति नित्यशः | तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||८-१४||

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ . tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||8-14||

Loading audio...

Word Meanings

ananya-chetāḥ—without deviation of the mind; satatam—always; yaḥ—who; mām—me; smarati—remembers; nityaśhaḥ—regularly; tasya—to him; aham—I; su-labhaḥ—easily attainable; pārtha—Arjun, the son of Pritha; nitya—constantly; yuktasya—engaged; yoginaḥ—of the yogis