Bhagavad Gita Chapter 8 Verse 13
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् | यः प्रयाति त्यजन्देहं स याति परमां गतिम् ||८-१३||
omityekākṣaraṃ brahma vyāharanmāmanusmaran . yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ||8-13||
Loading audio...
Word Meanings
om—sacred syllable representing the formless aspect of God; iti—thus; eka-akṣharam—one syllabled; brahma—the Absolute Truth; vyāharan—chanting; mām—me (Shree Krishna); anusmaran—remembering; yaḥ—who; prayāti—departs; tyajan—quitting; deham—the body; saḥ—he; yāti—attains; paramām—the supreme; gatim—goal