Bhagavad Gita Chapter 2 Verse 9
सञ्जय उवाच | एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप | न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||२-९||
sañjaya uvāca . evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ . na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2-9||
Loading audio...
Word Meanings
sañjayaḥ uvācha—Sanjay said; evam—thus; uktvā—having spoken; hṛiṣhīkeśham—to Shree Krishna, the master of the mind and senses; guḍākeśhaḥ—Arjun, the conquerer of sleep; parantapaḥ—Arjun, the chastiser of the enemies; na yotsye—I shall not fight; iti—thus; govindam—Krishna, the giver of pleasure to the senses; uktvā—having addressed; tūṣhṇīm—silent; babhūva—became ha