Bhagavad Gita Chapter 2 Verse 7

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः | यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||२-७||

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ . yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7||

Loading audio...

Word Meanings

kārpaṇya-doṣha—the flaw of cowardice; upahata—besieged; sva-bhāvaḥ—nature; pṛichchhāmi—I am asking; tvām—to you; dharma—duty; sammūḍha—confused; chetāḥ—in heart; yat—what; śhreyaḥ—best; syāt—may be; niśhchitam—decisively; brūhi—tell; tat—that; me—to me; śhiṣhyaḥ—disciple; te—your; aham—I; śhādhi—please instruct; mām—me; tvām—unto you; prapannam—surrendered