Bhagavad Gita Chapter 2 Verse 65
प्रसादे सर्वदुःखानां हानिरस्योपजायते | प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||२-६५||
prasāde sarvaduḥkhānāṃ hānirasyopajāyate . prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||2-65||
Loading audio...
Word Meanings
prasāde—by divine grace; sarva—all; duḥkhānām—of sorrows; hāniḥ—destruction; asya—his; upajāyate—comes; prasanna-chetasaḥ—with a tranquil mind; hi—indeed; āśhu—soon; buddhiḥ—intellect; paryavatiṣhṭhate—becomes firmly established