Bhagavad Gita Chapter 2 Verse 44

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||२-४४||

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām . vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2-44||

Loading audio...

Word Meanings

bhoga—gratification; aiśhwarya—luxury; prasaktānām—whose minds are deeply attached; tayā—by that; apahṛita-chetasām—bewildered in intellect; vyavasāya-ātmikā—resolute; buddhiḥ—intellect; samādhau—fulfilment; na—never; vidhīyate—occurs