Bhagavad Gita Chapter 2 Verse 41
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन | बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||२-४१||
vyavasāyātmikā buddhirekeha kurunandana . bahuśākhā hyanantāśca buddhayo.avyavasāyinām ||2-41||
Loading audio...
Word Meanings
vyavasāya-ātmikā—resolute; buddhiḥ—intellect; ekā—single; iha—on this path; kuru-nandana—descendent of the Kurus; bahu-śhākhāḥ—many-branched; hi—indeed; anantāḥ—endless; cha—also; buddhayaḥ—intellect; avyavasāyinām—of the irresolute