Bhagavad Gita Chapter 2 Verse 37

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||२-३७||

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm . tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2-37||

Loading audio...

Word Meanings

hataḥ—slain; vā—or; prāpsyasi—you will attain; swargam—celestial abodes; jitvā—by achieving victory; vā—or; bhokṣhyase—you shall enjoy; mahīm—the kingdom on earth; tasmāt—therefore; uttiṣhṭha—arise; kaunteya—Arjun, the son of Kunti; yuddhāya—for fight; kṛita-niśhchayaḥ—with determination