Bhagavad Gita Chapter 2 Verse 36
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः | निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||२-३६||
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ . nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2-36||
Loading audio...
Word Meanings
avāchya-vādān—using harsh words; cha—and; bahūn—many; vadiṣhyanti—will say; tava—your; ahitāḥ—enemies; nindantaḥ—defame; tava—your; sāmarthyam—might; tataḥ—than that; duḥkha-taram—more painful; nu—indeed; kim—what