Bhagavad Gita Chapter 2 Verse 32
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||२-३२||
yadṛcchayā copapannaṃ svargadvāramapāvṛtam . sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32||
Loading audio...
Word Meanings
yadṛichchhayā—unsought; cha—and; upapannam—come; swarga—celestial abodes; dvāram—door; apāvṛitam—wide open; sukhinaḥ—happy; kṣhatriyāḥ—warriors; pārtha—Arjun, the son of Pritha; labhante—obtain; yuddham—war; īdṛiśham—such