Bhagavad Gita Chapter 2 Verse 31
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि | धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||२-३१||
svadharmamapi cāvekṣya na vikampitumarhasi . dharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31||
Loading audio...
Word Meanings
swa-dharmam—one’s duty in accordance with the Vedas; api—also; cha—and; avekṣhya—considering; na—not; vikampitum—to waver; arhasi—should; dharmyāt—for righteousness; hi—indeed; yuddhāt—than fighting; śhreyaḥ—better; anyat—another; kṣhatriyasya—of a warrior; na—not; vidyate—exists