Bhagavad Gita Chapter 2 Verse 28

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अव्यक्तनिधनान्येव तत्र का परिदेवना ||२-२८||

avyaktādīni bhūtāni vyaktamadhyāni bhārata . avyaktanidhanānyeva tatra kā paridevanā ||2-28||

Loading audio...

Word Meanings

avyakta-ādīni—unmanifest before birth; bhūtāni—created beings; vyakta—manifest; madhyāni—in the middle; bhārata—Arjun, scion of Bharat; avyakta—unmanifest; nidhanāni—on death; eva—indeed; tatra—therefore; kā—why; paridevanā—grieve