Bhagavad Gita Chapter 2 Verse 21
वेदाविनाशिनं नित्यं य एनमजमव्ययम् | कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२-२१||
vedāvināśinaṃ nityaṃ ya enamajamavyayam . kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21||
Loading audio...
Word Meanings
veda—knows; avināśhinam—imperishable; nityam—eternal; yaḥ—who; enam—this; ajam—unborn; avyayam—immutable; katham—how; saḥ—that; puruṣhaḥ—person; pārtha—Parth; kam—whom; ghātayati—causes to be killed; hanti—kills; kam—whom