Bhagavad Gita Chapter 2 Verse 19

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||२-१९||

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19||

Loading audio...

Word Meanings

yaḥ—one who; enam—this; vetti—knows; hantāram—the slayer; yaḥ—one who; cha—and; enam—this; manyate—thinks; hatam—slain; ubhau—both; tau—they; na—not; vijānītaḥ—in knowledge; na—neither; ayam—this; hanti—slays; na—nor; hanyate—is killed