Bhagavad Gita Chapter 2 Verse 18
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः | अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||२-१८||
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ . anāśino.aprameyasya tasmādyudhyasva bhārata ||2-18||
Loading audio...
Word Meanings
anta-vantaḥ—having an end; ime—these; dehāḥ—material bodies; nityasya—eternally; uktāḥ—are said; śharīriṇaḥ—of the embodied soul; anāśhinaḥ—indestructible; aprameyasya—immeasurable; tasmāt—therefore; yudhyasva—fight; bhārata—descendant of Bharat, Arjun