Bhagavad Gita Chapter 2 Verse 10

तमुवाच हृषीकेशः प्रहसन्निव भारत | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||२-१०||

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata . senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10||

Loading audio...

Word Meanings

tam—to him; uvācha—said; hṛiṣhīkeśhaḥ—Shree Krishna, the master of mind and senses; prahasan—smilingly; iva—as if; bhārata—Dhritarashtra, descendant of Bharat; senayoḥ—of the armies; ubhayoḥ—of both; madhye—in the midst of; viṣhīdantam—to the grief-stricken; idam—this; vachaḥ—words