Bhagavad Gita Chapter 16 Verse 7
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः | न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||१६-७||
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||16-7||
Loading audio...
Word Meanings
pravṛittim—proper actions; cha—and; nivṛittim—improper actions; cha—and; janāḥ—persons; na—not; viduḥ—comprehend; āsurāḥ—those possessing demoniac nature; na—neither; śhaucham—purity; na—nor; api—even; cha—and; āchāraḥ—conduct; na—nor; satyam—truthfulness; teṣhu—in them; vidyate—exist