Bhagavad Gita Chapter 16 Verse 4

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च | अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||१६-४||

dambho darpo.abhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||16-4||

Loading audio...

Word Meanings

dambhaḥ—hypocrisy; darpaḥ—arrogance; abhimānaḥ—conceit; cha—and; krodhaḥ—anger; pāruṣhyam—harshness; eva—certainly; cha—and; ajñānam—ignorance; cha—and; abhijātasya—of those who possess; pārtha—Arjun, the son of Pritha; sampadam—qualities; āsurīm—demoniac