Bhagavad Gita Chapter 16 Verse 18

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः | मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ||१६-१८||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ . māmātmaparadeheṣu pradviṣanto.abhyasūyakāḥ ||16-18||

Loading audio...

Word Meanings

ahankāram—egotism; balam—strength; darpam—arrogance; kāmam—desire; krodham—anger; cha—and; sanśhritāḥ—covered by; mām—me; ātma-para-deheṣhu—within one’s own and bodies of others; pradviṣhantaḥ—abuse; abhyasūyakāḥ—the demoniac