Bhagavad Gita Chapter 16 Verse 11
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः | कामोपभोगपरमा एतावदिति निश्चिताः ||१६-११||
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ . kāmopabhogaparamā etāvaditi niścitāḥ ||16-11||
Loading audio...
Word Meanings
chintām—anxieties; aparimeyām—endless; cha—and; pralaya-antām—until death; upāśhritāḥ—taking refuge; kāma-upabhoga—gratification of desires; paramāḥ—the purpose of life; etāvat—still; iti—thus; niśhchitāḥ—with complete assurance