Bhagavad Gita Chapter 15 Verse 7

ममैवांशो जीवलोके जीवभूतः सनातनः | मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||१५-७||

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ . manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ||15-7||

Loading audio...

Word Meanings

mama—my; eva—only; anśhaḥ—fragmental part; jīva-loke—in the material world; jīva-bhūtaḥ—the embodied souls; sanātanaḥ—eternal; manaḥ—with the mind; ṣhaṣhṭhāni—the six; indriyāṇi—senses; prakṛiti-sthāni—bound by material nature; karṣhati—struggling