Bhagavad Gita Chapter 15 Verse 3
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा | अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा ||१५-३||
na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā . aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā ||15-3||
Loading audio...
Word Meanings
na—not; rūpam—form; asya—of this; iha—in this world; tathā—as such; upalabhyate—is perceived; na—neither; antaḥ—end; na—nor; cha—also; ādiḥ—beginning; na—never; cha—also; sampratiṣhṭhā—the basis; aśhvattham—sacred fig tree; enam—this; su-virūḍha-mūlam—deep-rooted; asaṅga-śhastreṇa—by the axe of detachment; dṛiḍhena—strong; chhittvā—having cut down;