Bhagavad Gita Chapter 15 Verse 1
श्रीभगवानुवाच | ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् | छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||१५-१||
śrībhagavānuvāca . ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||15-1||
Loading audio...
Word Meanings
śhrī-bhagavān uvācha—the Supreme Divine Personality said; ūrdhva-mūlam—with roots above; adhaḥ—downward; śhākham—branches; aśhvattham—the sacred fig tree; prāhuḥ—they speak; avyayam—eternal; chhandānsi—Vedic mantras; yasya—of which; parṇāni—leaves; yaḥ—who; tam—that; veda—knows; saḥ—he; veda-vit—the knower of the Vedas