Bhagavad Gita Chapter 12 Verse 6

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः | अनन्येनैव योगेन मां ध्यायन्त उपासते ||१२-६||

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ . ananyenaiva yogena māṃ dhyāyanta upāsate ||12-6||

Loading audio...

Word Meanings

ye—who; tu—but; sarvāṇi—all; karmāṇi—actions; mayi—to me; sannyasya—dedicating; mat-paraḥ—regarding me as the Supreme goal; ananyena—exclusively; eva—certainly; yogena—with devotion; mām—me; dhyāyantaḥ—meditating; upāsate—worship;