Bhagavad Gita Chapter 12 Verse 5

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् | अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||१२-५||

kleśo.adhikatarasteṣāmavyaktāsaktacetasām || avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||12-5||

Loading audio...

Word Meanings

kleśhaḥ—tribulations; adhika-taraḥ—full of; teṣhām—of those; avyakta—to the unmanifest; āsakta—attached; chetasām—whose minds; avyaktā—the unmanifest; hi—indeed; gatiḥ—path; duḥkham—exceeding difficulty; deha-vadbhiḥ—for the embodied; avāpyate—is reached