Bhagavad Gita Chapter 12 Verse 20
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते | श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||१२-२०||
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate . śraddadhānā matparamā bhaktāste.atīva me priyāḥ ||12-20||
Loading audio...
Word Meanings
ye—who; tu—indeed; dharma—of wisdom; amṛitam—nectar; idam—this; yathā—as; uktam—declared; paryupāsate—exclusive devotion; śhraddadhānāḥ—with faith; mat-paramāḥ—intent on me as the supreme goal; bhaktāḥ—devotees; te—they; atīva—exceedingly; me—to me; priyāḥ—dear