Bhagavad Gita Chapter 12 Verse 2

श्रीभगवानुवाच | मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते | श्रद्धया परयोपेताः ते मे युक्ततमा मताः ||१२-२||

śrībhagavānuvāca . mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāḥ te me yuktatamā matāḥ ||12-2||

Loading audio...

Word Meanings

śhrī-bhagavān uvācha—the Blessed Lord said; mayi—on me; āveśhya—fix; manaḥ—the mind; ye—those; mām—me; nitya yuktāḥ—always engaged; upāsate—worship; śhraddhayā—with faith; parayā—best; upetāḥ—endowed; te—they; me—by me; yukta-tamāḥ—situated highest in Yog; matāḥ—I consider