Bhagavad Gita Chapter 12 Verse 18
समः शत्रौ च मित्रे च तथा मानापमानयोः | शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१२-१८||
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||12-18||
Loading audio...
Word Meanings
samaḥ—alike; śhatrau—to a foe; cha—and; mitre—to a friend; cha tathā—as well as; māna-apamānayoḥ—in honor and dishonor; śhīta-uṣhṇa—in cold and heat; sukha-duḥkheṣhu—in joy and sorrow; samaḥ—equipoised; saṅga-vivarjitaḥ—free from all unfavorable association;