Bhagavad Gita Chapter 12 Verse 1
अर्जुन उवाच | एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते | ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१२-१||
arjuna uvāca . evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate . ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||12-1||
Loading audio...
Word Meanings
arjunaḥ uvācha—Arjun said; evam—thus; satata—steadfastly; yuktāḥ—devoted; ye—those; bhaktāḥ—devotees; tvām—you; paryupāsate—worship; ye—those; cha—and; api—also; akṣharam—the imperishable; avyaktam—the formless Brahman; teṣhām—of them; ke—who; yoga-vit-tamāḥ—more perfect in Yog