Bhagavad Gita Chapter 10 Verse 5
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||१०-५||
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5||
Loading audio...
Word Meanings
ahiṁsā—nonviolence; samatā—equilibrium; tuṣṭiḥ—satisfaction; tapaḥ—penance; dānam—charity; yaśaḥ—fame; ayaśaḥ—infamy; bhavanti—become; bhāvāḥ—natures; bhūtānām—of living entities; mattaḥ—from Me; eva—certainly; pṛthakvidhāḥ—differently arranged.