Bhagavad Gita Chapter 10 Verse 33

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च | अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||१०-३३||

akṣarāṇāmakāro.asmi dvandvaḥ sāmāsikasya ca . ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||10-33||

Loading audio...

Word Meanings

akṣharāṇām—amongst all letters; a-kāraḥ—the beginning letter “A”; asmi—I am; dvandvaḥ—the dual; sāmāsikasya—amongst grammatical compounds; cha—and; aham—I; eva—only; akṣhayaḥ—endless; kālaḥ—time; dhātā—amongst the creators; aham—I; viśhwataḥ-mukhaḥ—Brahma