Bhagavad Gita Chapter 10 Verse 27
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् | ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||१०-२७||
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam . airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ||10-27||
Loading audio...
Word Meanings
uchchaiḥśhravasam—Uchchaihshrava; aśhvānām—amongst horses; viddhi—know; mām—me; amṛita-udbhavam—begotten from the churning of the ocean of nectar; airāvatam—Airavata; gaja-indrāṇām—amongst all lordly elephants; narāṇām—amongst humans; cha—and; nara-adhipam—the king