Bhagavad Gita Chapter 10 Verse 24

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् | सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||१०-२४||

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim . senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ||10-24||

Loading audio...

Word Meanings

purodhasām—amongst priests; cha—and; mukhyam—the chiefs; mām—me; viddhi—know; pārtha—Arjun, the son of Pritha; bṛihaspatim—Brihaspati; senānīnām—warrior chief; aham—I; skandaḥ—Kartikeya; sarasām—amongst reservoirs of water; asmi—I am; sāgaraḥ—the ocean