Bhagavad Gita Chapter 10 Verse 13
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा | असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||१०-१३||
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā . asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||10-13||
Loading audio...
Word Meanings
āhuḥ—(they) declare; tvām—you; ṛiṣhayaḥ—sages; sarve—all; deva-ṛiṣhiḥ-nāradaḥ—devarṣhi Narad; tathā—also; asitaḥ—Asit; devalaḥ—Deval; vyāsaḥ—Vyās; svayam—personally; cha—and; eva—even; bravīṣhī—you are declaring; me—to me